सुबन्तावली ?इदम्मय

Roma

पुमान्एकद्विबहु
प्रथमाइदम्मयः इदम्मयौ इदम्मयाः
सम्बोधनम्इदम्मय इदम्मयौ इदम्मयाः
द्वितीयाइदम्मयम् इदम्मयौ इदम्मयान्
तृतीयाइदम्मयेन इदम्मयाभ्याम् इदम्मयैः इदम्मयेभिः
चतुर्थीइदम्मयाय इदम्मयाभ्याम् इदम्मयेभ्यः
पञ्चमीइदम्मयात् इदम्मयाभ्याम् इदम्मयेभ्यः
षष्ठीइदम्मयस्य इदम्मययोः इदम्मयानाम्
सप्तमीइदम्मये इदम्मययोः इदम्मयेषु

समास इदम्मय

अव्यय ॰इदम्मयम् ॰इदम्मयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria