Declension table of ?ibhapālaka

Deva

MasculineSingularDualPlural
Nominativeibhapālakaḥ ibhapālakau ibhapālakāḥ
Vocativeibhapālaka ibhapālakau ibhapālakāḥ
Accusativeibhapālakam ibhapālakau ibhapālakān
Instrumentalibhapālakena ibhapālakābhyām ibhapālakaiḥ ibhapālakebhiḥ
Dativeibhapālakāya ibhapālakābhyām ibhapālakebhyaḥ
Ablativeibhapālakāt ibhapālakābhyām ibhapālakebhyaḥ
Genitiveibhapālakasya ibhapālakayoḥ ibhapālakānām
Locativeibhapālake ibhapālakayoḥ ibhapālakeṣu

Compound ibhapālaka -

Adverb -ibhapālakam -ibhapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria