सुबन्तावली ?इभपालक

Roma

पुमान्एकद्विबहु
प्रथमाइभपालकः इभपालकौ इभपालकाः
सम्बोधनम्इभपालक इभपालकौ इभपालकाः
द्वितीयाइभपालकम् इभपालकौ इभपालकान्
तृतीयाइभपालकेन इभपालकाभ्याम् इभपालकैः इभपालकेभिः
चतुर्थीइभपालकाय इभपालकाभ्याम् इभपालकेभ्यः
पञ्चमीइभपालकात् इभपालकाभ्याम् इभपालकेभ्यः
षष्ठीइभपालकस्य इभपालकयोः इभपालकानाम्
सप्तमीइभपालके इभपालकयोः इभपालकेषु

समास इभपालक

अव्यय ॰इभपालकम् ॰इभपालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria