Declension table of ?iṣṭasviṣṭakṛt

Deva

MasculineSingularDualPlural
Nominativeiṣṭasviṣṭakṛt iṣṭasviṣṭakṛtau iṣṭasviṣṭakṛtaḥ
Vocativeiṣṭasviṣṭakṛt iṣṭasviṣṭakṛtau iṣṭasviṣṭakṛtaḥ
Accusativeiṣṭasviṣṭakṛtam iṣṭasviṣṭakṛtau iṣṭasviṣṭakṛtaḥ
Instrumentaliṣṭasviṣṭakṛtā iṣṭasviṣṭakṛdbhyām iṣṭasviṣṭakṛdbhiḥ
Dativeiṣṭasviṣṭakṛte iṣṭasviṣṭakṛdbhyām iṣṭasviṣṭakṛdbhyaḥ
Ablativeiṣṭasviṣṭakṛtaḥ iṣṭasviṣṭakṛdbhyām iṣṭasviṣṭakṛdbhyaḥ
Genitiveiṣṭasviṣṭakṛtaḥ iṣṭasviṣṭakṛtoḥ iṣṭasviṣṭakṛtām
Locativeiṣṭasviṣṭakṛti iṣṭasviṣṭakṛtoḥ iṣṭasviṣṭakṛtsu

Compound iṣṭasviṣṭakṛt -

Adverb -iṣṭasviṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria