सुबन्तावली ?इष्टस्विष्टकृत्

Roma

पुमान्एकद्विबहु
प्रथमाइष्टस्विष्टकृत् इष्टस्विष्टकृतौ इष्टस्विष्टकृतः
सम्बोधनम्इष्टस्विष्टकृत् इष्टस्विष्टकृतौ इष्टस्विष्टकृतः
द्वितीयाइष्टस्विष्टकृतम् इष्टस्विष्टकृतौ इष्टस्विष्टकृतः
तृतीयाइष्टस्विष्टकृता इष्टस्विष्टकृद्भ्याम् इष्टस्विष्टकृद्भिः
चतुर्थीइष्टस्विष्टकृते इष्टस्विष्टकृद्भ्याम् इष्टस्विष्टकृद्भ्यः
पञ्चमीइष्टस्विष्टकृतः इष्टस्विष्टकृद्भ्याम् इष्टस्विष्टकृद्भ्यः
षष्ठीइष्टस्विष्टकृतः इष्टस्विष्टकृतोः इष्टस्विष्टकृताम्
सप्तमीइष्टस्विष्टकृति इष्टस्विष्टकृतोः इष्टस्विष्टकृत्सु

समास इष्टस्विष्टकृत्

अव्यय ॰इष्टस्विष्टकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria