Declension table of ?iṣṭāpūrtasyāparijyāni

Deva

FeminineSingularDualPlural
Nominativeiṣṭāpūrtasyāparijyāniḥ iṣṭāpūrtasyāparijyānī iṣṭāpūrtasyāparijyānayaḥ
Vocativeiṣṭāpūrtasyāparijyāne iṣṭāpūrtasyāparijyānī iṣṭāpūrtasyāparijyānayaḥ
Accusativeiṣṭāpūrtasyāparijyānim iṣṭāpūrtasyāparijyānī iṣṭāpūrtasyāparijyānīḥ
Instrumentaliṣṭāpūrtasyāparijyānyā iṣṭāpūrtasyāparijyānibhyām iṣṭāpūrtasyāparijyānibhiḥ
Dativeiṣṭāpūrtasyāparijyānyai iṣṭāpūrtasyāparijyānaye iṣṭāpūrtasyāparijyānibhyām iṣṭāpūrtasyāparijyānibhyaḥ
Ablativeiṣṭāpūrtasyāparijyānyāḥ iṣṭāpūrtasyāparijyāneḥ iṣṭāpūrtasyāparijyānibhyām iṣṭāpūrtasyāparijyānibhyaḥ
Genitiveiṣṭāpūrtasyāparijyānyāḥ iṣṭāpūrtasyāparijyāneḥ iṣṭāpūrtasyāparijyānyoḥ iṣṭāpūrtasyāparijyānīnām
Locativeiṣṭāpūrtasyāparijyānyām iṣṭāpūrtasyāparijyānau iṣṭāpūrtasyāparijyānyoḥ iṣṭāpūrtasyāparijyāniṣu

Compound iṣṭāpūrtasyāparijyāni -

Adverb -iṣṭāpūrtasyāparijyāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria