सुबन्तावली ?इष्टापूर्तस्यापरिज्यानि

Roma

स्त्रीएकद्विबहु
प्रथमाइष्टापूर्तस्यापरिज्यानिः इष्टापूर्तस्यापरिज्यानी इष्टापूर्तस्यापरिज्यानयः
सम्बोधनम्इष्टापूर्तस्यापरिज्याने इष्टापूर्तस्यापरिज्यानी इष्टापूर्तस्यापरिज्यानयः
द्वितीयाइष्टापूर्तस्यापरिज्यानिम् इष्टापूर्तस्यापरिज्यानी इष्टापूर्तस्यापरिज्यानीः
तृतीयाइष्टापूर्तस्यापरिज्यान्या इष्टापूर्तस्यापरिज्यानिभ्याम् इष्टापूर्तस्यापरिज्यानिभिः
चतुर्थीइष्टापूर्तस्यापरिज्यान्यै इष्टापूर्तस्यापरिज्यानये इष्टापूर्तस्यापरिज्यानिभ्याम् इष्टापूर्तस्यापरिज्यानिभ्यः
पञ्चमीइष्टापूर्तस्यापरिज्यान्याः इष्टापूर्तस्यापरिज्यानेः इष्टापूर्तस्यापरिज्यानिभ्याम् इष्टापूर्तस्यापरिज्यानिभ्यः
षष्ठीइष्टापूर्तस्यापरिज्यान्याः इष्टापूर्तस्यापरिज्यानेः इष्टापूर्तस्यापरिज्यान्योः इष्टापूर्तस्यापरिज्यानीनाम्
सप्तमीइष्टापूर्तस्यापरिज्यान्याम् इष्टापूर्तस्यापरिज्यानौ इष्टापूर्तस्यापरिज्यान्योः इष्टापूर्तस्यापरिज्यानिषु

समास इष्टापूर्तस्यापरिज्यानि

अव्यय ॰इष्टापूर्तस्यापरिज्यानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria