सुबन्तावली ?इष्टापूर्तस्यापरिज्यानिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | इष्टापूर्तस्यापरिज्यानिः | इष्टापूर्तस्यापरिज्यानी | इष्टापूर्तस्यापरिज्यानयः |
सम्बोधनम् | इष्टापूर्तस्यापरिज्याने | इष्टापूर्तस्यापरिज्यानी | इष्टापूर्तस्यापरिज्यानयः |
द्वितीया | इष्टापूर्तस्यापरिज्यानिम् | इष्टापूर्तस्यापरिज्यानी | इष्टापूर्तस्यापरिज्यानीः |
तृतीया | इष्टापूर्तस्यापरिज्यान्या | इष्टापूर्तस्यापरिज्यानिभ्याम् | इष्टापूर्तस्यापरिज्यानिभिः |
चतुर्थी | इष्टापूर्तस्यापरिज्यान्यै इष्टापूर्तस्यापरिज्यानये | इष्टापूर्तस्यापरिज्यानिभ्याम् | इष्टापूर्तस्यापरिज्यानिभ्यः |
पञ्चमी | इष्टापूर्तस्यापरिज्यान्याः इष्टापूर्तस्यापरिज्यानेः | इष्टापूर्तस्यापरिज्यानिभ्याम् | इष्टापूर्तस्यापरिज्यानिभ्यः |
षष्ठी | इष्टापूर्तस्यापरिज्यान्याः इष्टापूर्तस्यापरिज्यानेः | इष्टापूर्तस्यापरिज्यान्योः | इष्टापूर्तस्यापरिज्यानीनाम् |
सप्तमी | इष्टापूर्तस्यापरिज्यान्याम् इष्टापूर्तस्यापरिज्यानौ | इष्टापूर्तस्यापरिज्यान्योः | इष्टापूर्तस्यापरिज्यानिषु |