Declension table of hūta

Deva

MasculineSingularDualPlural
Nominativehūtaḥ hūtau hūtāḥ
Vocativehūta hūtau hūtāḥ
Accusativehūtam hūtau hūtān
Instrumentalhūtena hūtābhyām hūtaiḥ
Dativehūtāya hūtābhyām hūtebhyaḥ
Ablativehūtāt hūtābhyām hūtebhyaḥ
Genitivehūtasya hūtayoḥ hūtānām
Locativehūte hūtayoḥ hūteṣu

Compound hūta -

Adverb -hūtam -hūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria