Declension table of ?hutāśanavatā

Deva

FeminineSingularDualPlural
Nominativehutāśanavatā hutāśanavate hutāśanavatāḥ
Vocativehutāśanavate hutāśanavate hutāśanavatāḥ
Accusativehutāśanavatām hutāśanavate hutāśanavatāḥ
Instrumentalhutāśanavatayā hutāśanavatābhyām hutāśanavatābhiḥ
Dativehutāśanavatāyai hutāśanavatābhyām hutāśanavatābhyaḥ
Ablativehutāśanavatāyāḥ hutāśanavatābhyām hutāśanavatābhyaḥ
Genitivehutāśanavatāyāḥ hutāśanavatayoḥ hutāśanavatānām
Locativehutāśanavatāyām hutāśanavatayoḥ hutāśanavatāsu

Adverb -hutāśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria