सुबन्तावली ?हुताशनवता

Roma

स्त्रीएकद्विबहु
प्रथमाहुताशनवता हुताशनवते हुताशनवताः
सम्बोधनम्हुताशनवते हुताशनवते हुताशनवताः
द्वितीयाहुताशनवताम् हुताशनवते हुताशनवताः
तृतीयाहुताशनवतया हुताशनवताभ्याम् हुताशनवताभिः
चतुर्थीहुताशनवतायै हुताशनवताभ्याम् हुताशनवताभ्यः
पञ्चमीहुताशनवतायाः हुताशनवताभ्याम् हुताशनवताभ्यः
षष्ठीहुताशनवतायाः हुताशनवतयोः हुताशनवतानाम्
सप्तमीहुताशनवतायाम् हुताशनवतयोः हुताशनवतासु

अव्यय ॰हुताशनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria