Declension table of ?hutāśanavat

Deva

NeuterSingularDualPlural
Nominativehutāśanavat hutāśanavantī hutāśanavatī hutāśanavanti
Vocativehutāśanavat hutāśanavantī hutāśanavatī hutāśanavanti
Accusativehutāśanavat hutāśanavantī hutāśanavatī hutāśanavanti
Instrumentalhutāśanavatā hutāśanavadbhyām hutāśanavadbhiḥ
Dativehutāśanavate hutāśanavadbhyām hutāśanavadbhyaḥ
Ablativehutāśanavataḥ hutāśanavadbhyām hutāśanavadbhyaḥ
Genitivehutāśanavataḥ hutāśanavatoḥ hutāśanavatām
Locativehutāśanavati hutāśanavatoḥ hutāśanavatsu

Adverb -hutāśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria