सुबन्तावली ?हुताशनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहुताशनवत् हुताशनवन्ती हुताशनवती हुताशनवन्ति
सम्बोधनम्हुताशनवत् हुताशनवन्ती हुताशनवती हुताशनवन्ति
द्वितीयाहुताशनवत् हुताशनवन्ती हुताशनवती हुताशनवन्ति
तृतीयाहुताशनवता हुताशनवद्भ्याम् हुताशनवद्भिः
चतुर्थीहुताशनवते हुताशनवद्भ्याम् हुताशनवद्भ्यः
पञ्चमीहुताशनवतः हुताशनवद्भ्याम् हुताशनवद्भ्यः
षष्ठीहुताशनवतः हुताशनवतोः हुताशनवताम्
सप्तमीहुताशनवति हुताशनवतोः हुताशनवत्सु

अव्यय ॰हुताशनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria