Declension table of ?hutāśanavat

Deva

MasculineSingularDualPlural
Nominativehutāśanavān hutāśanavantau hutāśanavantaḥ
Vocativehutāśanavan hutāśanavantau hutāśanavantaḥ
Accusativehutāśanavantam hutāśanavantau hutāśanavataḥ
Instrumentalhutāśanavatā hutāśanavadbhyām hutāśanavadbhiḥ
Dativehutāśanavate hutāśanavadbhyām hutāśanavadbhyaḥ
Ablativehutāśanavataḥ hutāśanavadbhyām hutāśanavadbhyaḥ
Genitivehutāśanavataḥ hutāśanavatoḥ hutāśanavatām
Locativehutāśanavati hutāśanavatoḥ hutāśanavatsu

Compound hutāśanavat -

Adverb -hutāśanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria