सुबन्तावली ?हुताशनवत्

Roma

पुमान्एकद्विबहु
प्रथमाहुताशनवान् हुताशनवन्तौ हुताशनवन्तः
सम्बोधनम्हुताशनवन् हुताशनवन्तौ हुताशनवन्तः
द्वितीयाहुताशनवन्तम् हुताशनवन्तौ हुताशनवतः
तृतीयाहुताशनवता हुताशनवद्भ्याम् हुताशनवद्भिः
चतुर्थीहुताशनवते हुताशनवद्भ्याम् हुताशनवद्भ्यः
पञ्चमीहुताशनवतः हुताशनवद्भ्याम् हुताशनवद्भ्यः
षष्ठीहुताशनवतः हुताशनवतोः हुताशनवताम्
सप्तमीहुताशनवति हुताशनवतोः हुताशनवत्सु

समास हुताशनवत्

अव्यय ॰हुताशनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria