Declension table of ?humphaḍanta

Deva

MasculineSingularDualPlural
Nominativehumphaḍantaḥ humphaḍantau humphaḍantāḥ
Vocativehumphaḍanta humphaḍantau humphaḍantāḥ
Accusativehumphaḍantam humphaḍantau humphaḍantān
Instrumentalhumphaḍantena humphaḍantābhyām humphaḍantaiḥ humphaḍantebhiḥ
Dativehumphaḍantāya humphaḍantābhyām humphaḍantebhyaḥ
Ablativehumphaḍantāt humphaḍantābhyām humphaḍantebhyaḥ
Genitivehumphaḍantasya humphaḍantayoḥ humphaḍantānām
Locativehumphaḍante humphaḍantayoḥ humphaḍanteṣu

Compound humphaḍanta -

Adverb -humphaḍantam -humphaḍantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria