सुबन्तावली ?हुम्फडन्त

Roma

पुमान्एकद्विबहु
प्रथमाहुम्फडन्तः हुम्फडन्तौ हुम्फडन्ताः
सम्बोधनम्हुम्फडन्त हुम्फडन्तौ हुम्फडन्ताः
द्वितीयाहुम्फडन्तम् हुम्फडन्तौ हुम्फडन्तान्
तृतीयाहुम्फडन्तेन हुम्फडन्ताभ्याम् हुम्फडन्तैः हुम्फडन्तेभिः
चतुर्थीहुम्फडन्ताय हुम्फडन्ताभ्याम् हुम्फडन्तेभ्यः
पञ्चमीहुम्फडन्तात् हुम्फडन्ताभ्याम् हुम्फडन्तेभ्यः
षष्ठीहुम्फडन्तस्य हुम्फडन्तयोः हुम्फडन्तानाम्
सप्तमीहुम्फडन्ते हुम्फडन्तयोः हुम्फडन्तेषु

समास हुम्फडन्त

अव्यय ॰हुम्फडन्तम् ॰हुम्फडन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria