Declension table of hrīmat

Deva

MasculineSingularDualPlural
Nominativehrīmān hrīmantau hrīmantaḥ
Vocativehrīman hrīmantau hrīmantaḥ
Accusativehrīmantam hrīmantau hrīmataḥ
Instrumentalhrīmatā hrīmadbhyām hrīmadbhiḥ
Dativehrīmate hrīmadbhyām hrīmadbhyaḥ
Ablativehrīmataḥ hrīmadbhyām hrīmadbhyaḥ
Genitivehrīmataḥ hrīmatoḥ hrīmatām
Locativehrīmati hrīmatoḥ hrīmatsu

Compound hrīmat -

Adverb -hrīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria