Declension table of hrasvataṇḍulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hrasvataṇḍulaḥ | hrasvataṇḍulau | hrasvataṇḍulāḥ |
Vocative | hrasvataṇḍula | hrasvataṇḍulau | hrasvataṇḍulāḥ |
Accusative | hrasvataṇḍulam | hrasvataṇḍulau | hrasvataṇḍulān |
Instrumental | hrasvataṇḍulena | hrasvataṇḍulābhyām | hrasvataṇḍulaiḥ |
Dative | hrasvataṇḍulāya | hrasvataṇḍulābhyām | hrasvataṇḍulebhyaḥ |
Ablative | hrasvataṇḍulāt | hrasvataṇḍulābhyām | hrasvataṇḍulebhyaḥ |
Genitive | hrasvataṇḍulasya | hrasvataṇḍulayoḥ | hrasvataṇḍulānām |
Locative | hrasvataṇḍule | hrasvataṇḍulayoḥ | hrasvataṇḍuleṣu |