Declension table of ?hrasvaplakṣa

Deva

MasculineSingularDualPlural
Nominativehrasvaplakṣaḥ hrasvaplakṣau hrasvaplakṣāḥ
Vocativehrasvaplakṣa hrasvaplakṣau hrasvaplakṣāḥ
Accusativehrasvaplakṣam hrasvaplakṣau hrasvaplakṣān
Instrumentalhrasvaplakṣeṇa hrasvaplakṣābhyām hrasvaplakṣaiḥ hrasvaplakṣebhiḥ
Dativehrasvaplakṣāya hrasvaplakṣābhyām hrasvaplakṣebhyaḥ
Ablativehrasvaplakṣāt hrasvaplakṣābhyām hrasvaplakṣebhyaḥ
Genitivehrasvaplakṣasya hrasvaplakṣayoḥ hrasvaplakṣāṇām
Locativehrasvaplakṣe hrasvaplakṣayoḥ hrasvaplakṣeṣu

Compound hrasvaplakṣa -

Adverb -hrasvaplakṣam -hrasvaplakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria