सुबन्तावली ?ह्रस्वप्लक्ष

Roma

पुमान्एकद्विबहु
प्रथमाह्रस्वप्लक्षः ह्रस्वप्लक्षौ ह्रस्वप्लक्षाः
सम्बोधनम्ह्रस्वप्लक्ष ह्रस्वप्लक्षौ ह्रस्वप्लक्षाः
द्वितीयाह्रस्वप्लक्षम् ह्रस्वप्लक्षौ ह्रस्वप्लक्षान्
तृतीयाह्रस्वप्लक्षेण ह्रस्वप्लक्षाभ्याम् ह्रस्वप्लक्षैः
चतुर्थीह्रस्वप्लक्षाय ह्रस्वप्लक्षाभ्याम् ह्रस्वप्लक्षेभ्यः
पञ्चमीह्रस्वप्लक्षात् ह्रस्वप्लक्षाभ्याम् ह्रस्वप्लक्षेभ्यः
षष्ठीह्रस्वप्लक्षस्य ह्रस्वप्लक्षयोः ह्रस्वप्लक्षाणाम्
सप्तमीह्रस्वप्लक्षे ह्रस्वप्लक्षयोः ह्रस्वप्लक्षेषु

समास ह्रस्वप्लक्ष

अव्यय ॰ह्रस्वप्लक्षम् ॰ह्रस्वप्लक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria