Declension table of ?hrasvaphala

Deva

MasculineSingularDualPlural
Nominativehrasvaphalaḥ hrasvaphalau hrasvaphalāḥ
Vocativehrasvaphala hrasvaphalau hrasvaphalāḥ
Accusativehrasvaphalam hrasvaphalau hrasvaphalān
Instrumentalhrasvaphalena hrasvaphalābhyām hrasvaphalaiḥ hrasvaphalebhiḥ
Dativehrasvaphalāya hrasvaphalābhyām hrasvaphalebhyaḥ
Ablativehrasvaphalāt hrasvaphalābhyām hrasvaphalebhyaḥ
Genitivehrasvaphalasya hrasvaphalayoḥ hrasvaphalānām
Locativehrasvaphale hrasvaphalayoḥ hrasvaphaleṣu

Compound hrasvaphala -

Adverb -hrasvaphalam -hrasvaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria