सुबन्तावली ?ह्रस्वफल

Roma

पुमान्एकद्विबहु
प्रथमाह्रस्वफलः ह्रस्वफलौ ह्रस्वफलाः
सम्बोधनम्ह्रस्वफल ह्रस्वफलौ ह्रस्वफलाः
द्वितीयाह्रस्वफलम् ह्रस्वफलौ ह्रस्वफलान्
तृतीयाह्रस्वफलेन ह्रस्वफलाभ्याम् ह्रस्वफलैः ह्रस्वफलेभिः
चतुर्थीह्रस्वफलाय ह्रस्वफलाभ्याम् ह्रस्वफलेभ्यः
पञ्चमीह्रस्वफलात् ह्रस्वफलाभ्याम् ह्रस्वफलेभ्यः
षष्ठीह्रस्वफलस्य ह्रस्वफलयोः ह्रस्वफलानाम्
सप्तमीह्रस्वफले ह्रस्वफलयोः ह्रस्वफलेषु

समास ह्रस्वफल

अव्यय ॰ह्रस्वफलम् ॰ह्रस्वफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria