Declension table of hotravāhana

Deva

MasculineSingularDualPlural
Nominativehotravāhanaḥ hotravāhanau hotravāhanāḥ
Vocativehotravāhana hotravāhanau hotravāhanāḥ
Accusativehotravāhanam hotravāhanau hotravāhanān
Instrumentalhotravāhanena hotravāhanābhyām hotravāhanaiḥ
Dativehotravāhanāya hotravāhanābhyām hotravāhanebhyaḥ
Ablativehotravāhanāt hotravāhanābhyām hotravāhanebhyaḥ
Genitivehotravāhanasya hotravāhanayoḥ hotravāhanānām
Locativehotravāhane hotravāhanayoḥ hotravāhaneṣu

Compound hotravāhana -

Adverb -hotravāhanam -hotravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria