Declension table of homakālātikramaprāyaścittaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | homakālātikramaprāyaścittaprayogaḥ | homakālātikramaprāyaścittaprayogau | homakālātikramaprāyaścittaprayogāḥ |
Vocative | homakālātikramaprāyaścittaprayoga | homakālātikramaprāyaścittaprayogau | homakālātikramaprāyaścittaprayogāḥ |
Accusative | homakālātikramaprāyaścittaprayogam | homakālātikramaprāyaścittaprayogau | homakālātikramaprāyaścittaprayogān |
Instrumental | homakālātikramaprāyaścittaprayogeṇa | homakālātikramaprāyaścittaprayogābhyām | homakālātikramaprāyaścittaprayogaiḥ |
Dative | homakālātikramaprāyaścittaprayogāya | homakālātikramaprāyaścittaprayogābhyām | homakālātikramaprāyaścittaprayogebhyaḥ |
Ablative | homakālātikramaprāyaścittaprayogāt | homakālātikramaprāyaścittaprayogābhyām | homakālātikramaprāyaścittaprayogebhyaḥ |
Genitive | homakālātikramaprāyaścittaprayogasya | homakālātikramaprāyaścittaprayogayoḥ | homakālātikramaprāyaścittaprayogāṇām |
Locative | homakālātikramaprāyaścittaprayoge | homakālātikramaprāyaścittaprayogayoḥ | homakālātikramaprāyaścittaprayogeṣu |