Declension table of hlādana

Deva

MasculineSingularDualPlural
Nominativehlādanaḥ hlādanau hlādanāḥ
Vocativehlādana hlādanau hlādanāḥ
Accusativehlādanam hlādanau hlādanān
Instrumentalhlādanena hlādanābhyām hlādanaiḥ hlādanebhiḥ
Dativehlādanāya hlādanābhyām hlādanebhyaḥ
Ablativehlādanāt hlādanābhyām hlādanebhyaḥ
Genitivehlādanasya hlādanayoḥ hlādanānām
Locativehlādane hlādanayoḥ hlādaneṣu

Compound hlādana -

Adverb -hlādanam -hlādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria