Declension table of ?hiraṇyakaśipudāraṇa

Deva

MasculineSingularDualPlural
Nominativehiraṇyakaśipudāraṇaḥ hiraṇyakaśipudāraṇau hiraṇyakaśipudāraṇāḥ
Vocativehiraṇyakaśipudāraṇa hiraṇyakaśipudāraṇau hiraṇyakaśipudāraṇāḥ
Accusativehiraṇyakaśipudāraṇam hiraṇyakaśipudāraṇau hiraṇyakaśipudāraṇān
Instrumentalhiraṇyakaśipudāraṇena hiraṇyakaśipudāraṇābhyām hiraṇyakaśipudāraṇaiḥ hiraṇyakaśipudāraṇebhiḥ
Dativehiraṇyakaśipudāraṇāya hiraṇyakaśipudāraṇābhyām hiraṇyakaśipudāraṇebhyaḥ
Ablativehiraṇyakaśipudāraṇāt hiraṇyakaśipudāraṇābhyām hiraṇyakaśipudāraṇebhyaḥ
Genitivehiraṇyakaśipudāraṇasya hiraṇyakaśipudāraṇayoḥ hiraṇyakaśipudāraṇānām
Locativehiraṇyakaśipudāraṇe hiraṇyakaśipudāraṇayoḥ hiraṇyakaśipudāraṇeṣu

Compound hiraṇyakaśipudāraṇa -

Adverb -hiraṇyakaśipudāraṇam -hiraṇyakaśipudāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria