सुबन्तावली ?हिरण्यकशिपुदारण

Roma

पुमान्एकद्विबहु
प्रथमाहिरण्यकशिपुदारणः हिरण्यकशिपुदारणौ हिरण्यकशिपुदारणाः
सम्बोधनम्हिरण्यकशिपुदारण हिरण्यकशिपुदारणौ हिरण्यकशिपुदारणाः
द्वितीयाहिरण्यकशिपुदारणम् हिरण्यकशिपुदारणौ हिरण्यकशिपुदारणान्
तृतीयाहिरण्यकशिपुदारणेन हिरण्यकशिपुदारणाभ्याम् हिरण्यकशिपुदारणैः हिरण्यकशिपुदारणेभिः
चतुर्थीहिरण्यकशिपुदारणाय हिरण्यकशिपुदारणाभ्याम् हिरण्यकशिपुदारणेभ्यः
पञ्चमीहिरण्यकशिपुदारणात् हिरण्यकशिपुदारणाभ्याम् हिरण्यकशिपुदारणेभ्यः
षष्ठीहिरण्यकशिपुदारणस्य हिरण्यकशिपुदारणयोः हिरण्यकशिपुदारणानाम्
सप्तमीहिरण्यकशिपुदारणे हिरण्यकशिपुदारणयोः हिरण्यकशिपुदारणेषु

समास हिरण्यकशिपुदारण

अव्यय ॰हिरण्यकशिपुदारणम् ॰हिरण्यकशिपुदारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria