Declension table of ?hiraṇyadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativehiraṇyadakṣiṇam hiraṇyadakṣiṇe hiraṇyadakṣiṇāni
Vocativehiraṇyadakṣiṇa hiraṇyadakṣiṇe hiraṇyadakṣiṇāni
Accusativehiraṇyadakṣiṇam hiraṇyadakṣiṇe hiraṇyadakṣiṇāni
Instrumentalhiraṇyadakṣiṇena hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇaiḥ
Dativehiraṇyadakṣiṇāya hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇebhyaḥ
Ablativehiraṇyadakṣiṇāt hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇebhyaḥ
Genitivehiraṇyadakṣiṇasya hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇānām
Locativehiraṇyadakṣiṇe hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇeṣu

Compound hiraṇyadakṣiṇa -

Adverb -hiraṇyadakṣiṇam -hiraṇyadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria