सुबन्तावली ?हिरण्यदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमाहिरण्यदक्षिणम् हिरण्यदक्षिणे हिरण्यदक्षिणानि
सम्बोधनम्हिरण्यदक्षिण हिरण्यदक्षिणे हिरण्यदक्षिणानि
द्वितीयाहिरण्यदक्षिणम् हिरण्यदक्षिणे हिरण्यदक्षिणानि
तृतीयाहिरण्यदक्षिणेन हिरण्यदक्षिणाभ्याम् हिरण्यदक्षिणैः
चतुर्थीहिरण्यदक्षिणाय हिरण्यदक्षिणाभ्याम् हिरण्यदक्षिणेभ्यः
पञ्चमीहिरण्यदक्षिणात् हिरण्यदक्षिणाभ्याम् हिरण्यदक्षिणेभ्यः
षष्ठीहिरण्यदक्षिणस्य हिरण्यदक्षिणयोः हिरण्यदक्षिणानाम्
सप्तमीहिरण्यदक्षिणे हिरण्यदक्षिणयोः हिरण्यदक्षिणेषु

समास हिरण्यदक्षिण

अव्यय ॰हिरण्यदक्षिणम् ॰हिरण्यदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria