Declension table of ?himaśucibhasmabhūṣita

Deva

MasculineSingularDualPlural
Nominativehimaśucibhasmabhūṣitaḥ himaśucibhasmabhūṣitau himaśucibhasmabhūṣitāḥ
Vocativehimaśucibhasmabhūṣita himaśucibhasmabhūṣitau himaśucibhasmabhūṣitāḥ
Accusativehimaśucibhasmabhūṣitam himaśucibhasmabhūṣitau himaśucibhasmabhūṣitān
Instrumentalhimaśucibhasmabhūṣitena himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitaiḥ himaśucibhasmabhūṣitebhiḥ
Dativehimaśucibhasmabhūṣitāya himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitebhyaḥ
Ablativehimaśucibhasmabhūṣitāt himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitebhyaḥ
Genitivehimaśucibhasmabhūṣitasya himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣitānām
Locativehimaśucibhasmabhūṣite himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣiteṣu

Compound himaśucibhasmabhūṣita -

Adverb -himaśucibhasmabhūṣitam -himaśucibhasmabhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria