सुबन्तावली ?हिमशुचिभस्मभूषित

Roma

पुमान्एकद्विबहु
प्रथमाहिमशुचिभस्मभूषितः हिमशुचिभस्मभूषितौ हिमशुचिभस्मभूषिताः
सम्बोधनम्हिमशुचिभस्मभूषित हिमशुचिभस्मभूषितौ हिमशुचिभस्मभूषिताः
द्वितीयाहिमशुचिभस्मभूषितम् हिमशुचिभस्मभूषितौ हिमशुचिभस्मभूषितान्
तृतीयाहिमशुचिभस्मभूषितेन हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषितैः हिमशुचिभस्मभूषितेभिः
चतुर्थीहिमशुचिभस्मभूषिताय हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषितेभ्यः
पञ्चमीहिमशुचिभस्मभूषितात् हिमशुचिभस्मभूषिताभ्याम् हिमशुचिभस्मभूषितेभ्यः
षष्ठीहिमशुचिभस्मभूषितस्य हिमशुचिभस्मभूषितयोः हिमशुचिभस्मभूषितानाम्
सप्तमीहिमशुचिभस्मभूषिते हिमशुचिभस्मभूषितयोः हिमशुचिभस्मभूषितेषु

समास हिमशुचिभस्मभूषित

अव्यय ॰हिमशुचिभस्मभूषितम् ॰हिमशुचिभस्मभूषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria