Declension table of ?himajhaṇṭi

Deva

FeminineSingularDualPlural
Nominativehimajhaṇṭiḥ himajhaṇṭī himajhaṇṭayaḥ
Vocativehimajhaṇṭe himajhaṇṭī himajhaṇṭayaḥ
Accusativehimajhaṇṭim himajhaṇṭī himajhaṇṭīḥ
Instrumentalhimajhaṇṭyā himajhaṇṭibhyām himajhaṇṭibhiḥ
Dativehimajhaṇṭyai himajhaṇṭaye himajhaṇṭibhyām himajhaṇṭibhyaḥ
Ablativehimajhaṇṭyāḥ himajhaṇṭeḥ himajhaṇṭibhyām himajhaṇṭibhyaḥ
Genitivehimajhaṇṭyāḥ himajhaṇṭeḥ himajhaṇṭyoḥ himajhaṇṭīnām
Locativehimajhaṇṭyām himajhaṇṭau himajhaṇṭyoḥ himajhaṇṭiṣu

Compound himajhaṇṭi -

Adverb -himajhaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria