सुबन्तावली ?हिमझण्टि

Roma

स्त्रीएकद्विबहु
प्रथमाहिमझण्टिः हिमझण्टी हिमझण्टयः
सम्बोधनम्हिमझण्टे हिमझण्टी हिमझण्टयः
द्वितीयाहिमझण्टिम् हिमझण्टी हिमझण्टीः
तृतीयाहिमझण्ट्या हिमझण्टिभ्याम् हिमझण्टिभिः
चतुर्थीहिमझण्ट्यै हिमझण्टये हिमझण्टिभ्याम् हिमझण्टिभ्यः
पञ्चमीहिमझण्ट्याः हिमझण्टेः हिमझण्टिभ्याम् हिमझण्टिभ्यः
षष्ठीहिमझण्ट्याः हिमझण्टेः हिमझण्ट्योः हिमझण्टीनाम्
सप्तमीहिमझण्ट्याम् हिमझण्टौ हिमझण्ट्योः हिमझण्टिषु

समास हिमझण्टि

अव्यय ॰हिमझण्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria