Declension table of ?himādritanayāpati

Deva

MasculineSingularDualPlural
Nominativehimādritanayāpatiḥ himādritanayāpatī himādritanayāpatayaḥ
Vocativehimādritanayāpate himādritanayāpatī himādritanayāpatayaḥ
Accusativehimādritanayāpatim himādritanayāpatī himādritanayāpatīn
Instrumentalhimādritanayāpatinā himādritanayāpatibhyām himādritanayāpatibhiḥ
Dativehimādritanayāpataye himādritanayāpatibhyām himādritanayāpatibhyaḥ
Ablativehimādritanayāpateḥ himādritanayāpatibhyām himādritanayāpatibhyaḥ
Genitivehimādritanayāpateḥ himādritanayāpatyoḥ himādritanayāpatīnām
Locativehimādritanayāpatau himādritanayāpatyoḥ himādritanayāpatiṣu

Compound himādritanayāpati -

Adverb -himādritanayāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria