सुबन्तावली ?हिमाद्रितनयापति

Roma

पुमान्एकद्विबहु
प्रथमाहिमाद्रितनयापतिः हिमाद्रितनयापती हिमाद्रितनयापतयः
सम्बोधनम्हिमाद्रितनयापते हिमाद्रितनयापती हिमाद्रितनयापतयः
द्वितीयाहिमाद्रितनयापतिम् हिमाद्रितनयापती हिमाद्रितनयापतीन्
तृतीयाहिमाद्रितनयापतिना हिमाद्रितनयापतिभ्याम् हिमाद्रितनयापतिभिः
चतुर्थीहिमाद्रितनयापतये हिमाद्रितनयापतिभ्याम् हिमाद्रितनयापतिभ्यः
पञ्चमीहिमाद्रितनयापतेः हिमाद्रितनयापतिभ्याम् हिमाद्रितनयापतिभ्यः
षष्ठीहिमाद्रितनयापतेः हिमाद्रितनयापत्योः हिमाद्रितनयापतीनाम्
सप्तमीहिमाद्रितनयापतौ हिमाद्रितनयापत्योः हिमाद्रितनयापतिषु

समास हिमाद्रितनयापति

अव्यय ॰हिमाद्रितनयापति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria