Declension table of ?hīnapratijña

Deva

MasculineSingularDualPlural
Nominativehīnapratijñaḥ hīnapratijñau hīnapratijñāḥ
Vocativehīnapratijña hīnapratijñau hīnapratijñāḥ
Accusativehīnapratijñam hīnapratijñau hīnapratijñān
Instrumentalhīnapratijñena hīnapratijñābhyām hīnapratijñaiḥ hīnapratijñebhiḥ
Dativehīnapratijñāya hīnapratijñābhyām hīnapratijñebhyaḥ
Ablativehīnapratijñāt hīnapratijñābhyām hīnapratijñebhyaḥ
Genitivehīnapratijñasya hīnapratijñayoḥ hīnapratijñānām
Locativehīnapratijñe hīnapratijñayoḥ hīnapratijñeṣu

Compound hīnapratijña -

Adverb -hīnapratijñam -hīnapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria