सुबन्तावली ?हीनप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाहीनप्रतिज्ञः हीनप्रतिज्ञौ हीनप्रतिज्ञाः
सम्बोधनम्हीनप्रतिज्ञ हीनप्रतिज्ञौ हीनप्रतिज्ञाः
द्वितीयाहीनप्रतिज्ञम् हीनप्रतिज्ञौ हीनप्रतिज्ञान्
तृतीयाहीनप्रतिज्ञेन हीनप्रतिज्ञाभ्याम् हीनप्रतिज्ञैः हीनप्रतिज्ञेभिः
चतुर्थीहीनप्रतिज्ञाय हीनप्रतिज्ञाभ्याम् हीनप्रतिज्ञेभ्यः
पञ्चमीहीनप्रतिज्ञात् हीनप्रतिज्ञाभ्याम् हीनप्रतिज्ञेभ्यः
षष्ठीहीनप्रतिज्ञस्य हीनप्रतिज्ञयोः हीनप्रतिज्ञानाम्
सप्तमीहीनप्रतिज्ञे हीनप्रतिज्ञयोः हीनप्रतिज्ञेषु

समास हीनप्रतिज्ञ

अव्यय ॰हीनप्रतिज्ञम् ॰हीनप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria