Declension table of ?hiṅguśirāṭikā

Deva

FeminineSingularDualPlural
Nominativehiṅguśirāṭikā hiṅguśirāṭike hiṅguśirāṭikāḥ
Vocativehiṅguśirāṭike hiṅguśirāṭike hiṅguśirāṭikāḥ
Accusativehiṅguśirāṭikām hiṅguśirāṭike hiṅguśirāṭikāḥ
Instrumentalhiṅguśirāṭikayā hiṅguśirāṭikābhyām hiṅguśirāṭikābhiḥ
Dativehiṅguśirāṭikāyai hiṅguśirāṭikābhyām hiṅguśirāṭikābhyaḥ
Ablativehiṅguśirāṭikāyāḥ hiṅguśirāṭikābhyām hiṅguśirāṭikābhyaḥ
Genitivehiṅguśirāṭikāyāḥ hiṅguśirāṭikayoḥ hiṅguśirāṭikānām
Locativehiṅguśirāṭikāyām hiṅguśirāṭikayoḥ hiṅguśirāṭikāsu

Adverb -hiṅguśirāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria