सुबन्तावली ?हिङ्गुशिराटिका

Roma

स्त्रीएकद्विबहु
प्रथमाहिङ्गुशिराटिका हिङ्गुशिराटिके हिङ्गुशिराटिकाः
सम्बोधनम्हिङ्गुशिराटिके हिङ्गुशिराटिके हिङ्गुशिराटिकाः
द्वितीयाहिङ्गुशिराटिकाम् हिङ्गुशिराटिके हिङ्गुशिराटिकाः
तृतीयाहिङ्गुशिराटिकया हिङ्गुशिराटिकाभ्याम् हिङ्गुशिराटिकाभिः
चतुर्थीहिङ्गुशिराटिकायै हिङ्गुशिराटिकाभ्याम् हिङ्गुशिराटिकाभ्यः
पञ्चमीहिङ्गुशिराटिकायाः हिङ्गुशिराटिकाभ्याम् हिङ्गुशिराटिकाभ्यः
षष्ठीहिङ्गुशिराटिकायाः हिङ्गुशिराटिकयोः हिङ्गुशिराटिकानाम्
सप्तमीहिङ्गुशिराटिकायाम् हिङ्गुशिराटिकयोः हिङ्गुशिराटिकासु

अव्यय ॰हिङ्गुशिराटिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria