Declension table of ?hemaśaṅkha

Deva

MasculineSingularDualPlural
Nominativehemaśaṅkhaḥ hemaśaṅkhau hemaśaṅkhāḥ
Vocativehemaśaṅkha hemaśaṅkhau hemaśaṅkhāḥ
Accusativehemaśaṅkham hemaśaṅkhau hemaśaṅkhān
Instrumentalhemaśaṅkhena hemaśaṅkhābhyām hemaśaṅkhaiḥ hemaśaṅkhebhiḥ
Dativehemaśaṅkhāya hemaśaṅkhābhyām hemaśaṅkhebhyaḥ
Ablativehemaśaṅkhāt hemaśaṅkhābhyām hemaśaṅkhebhyaḥ
Genitivehemaśaṅkhasya hemaśaṅkhayoḥ hemaśaṅkhānām
Locativehemaśaṅkhe hemaśaṅkhayoḥ hemaśaṅkheṣu

Compound hemaśaṅkha -

Adverb -hemaśaṅkham -hemaśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria