सुबन्तावली ?हेमशङ्ख

Roma

पुमान्एकद्विबहु
प्रथमाहेमशङ्खः हेमशङ्खौ हेमशङ्खाः
सम्बोधनम्हेमशङ्ख हेमशङ्खौ हेमशङ्खाः
द्वितीयाहेमशङ्खम् हेमशङ्खौ हेमशङ्खान्
तृतीयाहेमशङ्खेन हेमशङ्खाभ्याम् हेमशङ्खैः हेमशङ्खेभिः
चतुर्थीहेमशङ्खाय हेमशङ्खाभ्याम् हेमशङ्खेभ्यः
पञ्चमीहेमशङ्खात् हेमशङ्खाभ्याम् हेमशङ्खेभ्यः
षष्ठीहेमशङ्खस्य हेमशङ्खयोः हेमशङ्खानाम्
सप्तमीहेमशङ्खे हेमशङ्खयोः हेमशङ्खेषु

समास हेमशङ्ख

अव्यय ॰हेमशङ्खम् ॰हेमशङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria