Declension table of havyavāha

Deva

NeuterSingularDualPlural
Nominativehavyavāham havyavāhe havyavāhāni
Vocativehavyavāha havyavāhe havyavāhāni
Accusativehavyavāham havyavāhe havyavāhāni
Instrumentalhavyavāhena havyavāhābhyām havyavāhaiḥ
Dativehavyavāhāya havyavāhābhyām havyavāhebhyaḥ
Ablativehavyavāhāt havyavāhābhyām havyavāhebhyaḥ
Genitivehavyavāhasya havyavāhayoḥ havyavāhānām
Locativehavyavāhe havyavāhayoḥ havyavāheṣu

Compound havyavāha -

Adverb -havyavāham -havyavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria