Declension table of ?haviryajñavidha

Deva

MasculineSingularDualPlural
Nominativehaviryajñavidhaḥ haviryajñavidhau haviryajñavidhāḥ
Vocativehaviryajñavidha haviryajñavidhau haviryajñavidhāḥ
Accusativehaviryajñavidham haviryajñavidhau haviryajñavidhān
Instrumentalhaviryajñavidhena haviryajñavidhābhyām haviryajñavidhaiḥ haviryajñavidhebhiḥ
Dativehaviryajñavidhāya haviryajñavidhābhyām haviryajñavidhebhyaḥ
Ablativehaviryajñavidhāt haviryajñavidhābhyām haviryajñavidhebhyaḥ
Genitivehaviryajñavidhasya haviryajñavidhayoḥ haviryajñavidhānām
Locativehaviryajñavidhe haviryajñavidhayoḥ haviryajñavidheṣu

Compound haviryajñavidha -

Adverb -haviryajñavidham -haviryajñavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria