सुबन्तावली ?हविर्यज्ञविध

Roma

पुमान्एकद्विबहु
प्रथमाहविर्यज्ञविधः हविर्यज्ञविधौ हविर्यज्ञविधाः
सम्बोधनम्हविर्यज्ञविध हविर्यज्ञविधौ हविर्यज्ञविधाः
द्वितीयाहविर्यज्ञविधम् हविर्यज्ञविधौ हविर्यज्ञविधान्
तृतीयाहविर्यज्ञविधेन हविर्यज्ञविधाभ्याम् हविर्यज्ञविधैः हविर्यज्ञविधेभिः
चतुर्थीहविर्यज्ञविधाय हविर्यज्ञविधाभ्याम् हविर्यज्ञविधेभ्यः
पञ्चमीहविर्यज्ञविधात् हविर्यज्ञविधाभ्याम् हविर्यज्ञविधेभ्यः
षष्ठीहविर्यज्ञविधस्य हविर्यज्ञविधयोः हविर्यज्ञविधानाम्
सप्तमीहविर्यज्ञविधे हविर्यज्ञविधयोः हविर्यज्ञविधेषु

समास हविर्यज्ञविध

अव्यय ॰हविर्यज्ञविधम् ॰हविर्यज्ञविधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria