Declension table of havirdhāna

Deva

NeuterSingularDualPlural
Nominativehavirdhānam havirdhāne havirdhānāni
Vocativehavirdhāna havirdhāne havirdhānāni
Accusativehavirdhānam havirdhāne havirdhānāni
Instrumentalhavirdhānena havirdhānābhyām havirdhānaiḥ
Dativehavirdhānāya havirdhānābhyām havirdhānebhyaḥ
Ablativehavirdhānāt havirdhānābhyām havirdhānebhyaḥ
Genitivehavirdhānasya havirdhānayoḥ havirdhānānām
Locativehavirdhāne havirdhānayoḥ havirdhāneṣu

Compound havirdhāna -

Adverb -havirdhānam -havirdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria