Declension table of havirdhāna

Deva

MasculineSingularDualPlural
Nominativehavirdhānaḥ havirdhānau havirdhānāḥ
Vocativehavirdhāna havirdhānau havirdhānāḥ
Accusativehavirdhānam havirdhānau havirdhānān
Instrumentalhavirdhānena havirdhānābhyām havirdhānaiḥ havirdhānebhiḥ
Dativehavirdhānāya havirdhānābhyām havirdhānebhyaḥ
Ablativehavirdhānāt havirdhānābhyām havirdhānebhyaḥ
Genitivehavirdhānasya havirdhānayoḥ havirdhānānām
Locativehavirdhāne havirdhānayoḥ havirdhāneṣu

Compound havirdhāna -

Adverb -havirdhānam -havirdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria