Declension table of haviṣya

Deva

MasculineSingularDualPlural
Nominativehaviṣyaḥ haviṣyau haviṣyāḥ
Vocativehaviṣya haviṣyau haviṣyāḥ
Accusativehaviṣyam haviṣyau haviṣyān
Instrumentalhaviṣyeṇa haviṣyābhyām haviṣyaiḥ haviṣyebhiḥ
Dativehaviṣyāya haviṣyābhyām haviṣyebhyaḥ
Ablativehaviṣyāt haviṣyābhyām haviṣyebhyaḥ
Genitivehaviṣyasya haviṣyayoḥ haviṣyāṇām
Locativehaviṣye haviṣyayoḥ haviṣyeṣu

Compound haviṣya -

Adverb -haviṣyam -haviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria