Declension table of ?haviṣpaṅkti

Deva

FeminineSingularDualPlural
Nominativehaviṣpaṅktiḥ haviṣpaṅktī haviṣpaṅktayaḥ
Vocativehaviṣpaṅkte haviṣpaṅktī haviṣpaṅktayaḥ
Accusativehaviṣpaṅktim haviṣpaṅktī haviṣpaṅktīḥ
Instrumentalhaviṣpaṅktyā haviṣpaṅktibhyām haviṣpaṅktibhiḥ
Dativehaviṣpaṅktyai haviṣpaṅktaye haviṣpaṅktibhyām haviṣpaṅktibhyaḥ
Ablativehaviṣpaṅktyāḥ haviṣpaṅkteḥ haviṣpaṅktibhyām haviṣpaṅktibhyaḥ
Genitivehaviṣpaṅktyāḥ haviṣpaṅkteḥ haviṣpaṅktyoḥ haviṣpaṅktīnām
Locativehaviṣpaṅktyām haviṣpaṅktau haviṣpaṅktyoḥ haviṣpaṅktiṣu

Compound haviṣpaṅkti -

Adverb -haviṣpaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria