सुबन्तावली ?हविष्पङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमाहविष्पङ्क्तिः हविष्पङ्क्ती हविष्पङ्क्तयः
सम्बोधनम्हविष्पङ्क्ते हविष्पङ्क्ती हविष्पङ्क्तयः
द्वितीयाहविष्पङ्क्तिम् हविष्पङ्क्ती हविष्पङ्क्तीः
तृतीयाहविष्पङ्क्त्या हविष्पङ्क्तिभ्याम् हविष्पङ्क्तिभिः
चतुर्थीहविष्पङ्क्त्यै हविष्पङ्क्तये हविष्पङ्क्तिभ्याम् हविष्पङ्क्तिभ्यः
पञ्चमीहविष्पङ्क्त्याः हविष्पङ्क्तेः हविष्पङ्क्तिभ्याम् हविष्पङ्क्तिभ्यः
षष्ठीहविष्पङ्क्त्याः हविष्पङ्क्तेः हविष्पङ्क्त्योः हविष्पङ्क्तीनाम्
सप्तमीहविष्पङ्क्त्याम् हविष्पङ्क्तौ हविष्पङ्क्त्योः हविष्पङ्क्तिषु

समास हविष्पङ्क्ति

अव्यय ॰हविष्पङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria