Declension table of haviṣmat

Deva

NeuterSingularDualPlural
Nominativehaviṣmat haviṣmantī haviṣmatī haviṣmanti
Vocativehaviṣmat haviṣmantī haviṣmatī haviṣmanti
Accusativehaviṣmat haviṣmantī haviṣmatī haviṣmanti
Instrumentalhaviṣmatā haviṣmadbhyām haviṣmadbhiḥ
Dativehaviṣmate haviṣmadbhyām haviṣmadbhyaḥ
Ablativehaviṣmataḥ haviṣmadbhyām haviṣmadbhyaḥ
Genitivehaviṣmataḥ haviṣmatoḥ haviṣmatām
Locativehaviṣmati haviṣmatoḥ haviṣmatsu

Adverb -haviṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria